Declension table of ?mathurānāthajātimālā

Deva

FeminineSingularDualPlural
Nominativemathurānāthajātimālā mathurānāthajātimāle mathurānāthajātimālāḥ
Vocativemathurānāthajātimāle mathurānāthajātimāle mathurānāthajātimālāḥ
Accusativemathurānāthajātimālām mathurānāthajātimāle mathurānāthajātimālāḥ
Instrumentalmathurānāthajātimālayā mathurānāthajātimālābhyām mathurānāthajātimālābhiḥ
Dativemathurānāthajātimālāyai mathurānāthajātimālābhyām mathurānāthajātimālābhyaḥ
Ablativemathurānāthajātimālāyāḥ mathurānāthajātimālābhyām mathurānāthajātimālābhyaḥ
Genitivemathurānāthajātimālāyāḥ mathurānāthajātimālayoḥ mathurānāthajātimālānām
Locativemathurānāthajātimālāyām mathurānāthajātimālayoḥ mathurānāthajātimālāsu

Adverb -mathurānāthajātimālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria