Declension table of ?mathurāmāhātmyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemathurāmāhātmyasaṅgrahaḥ mathurāmāhātmyasaṅgrahau mathurāmāhātmyasaṅgrahāḥ
Vocativemathurāmāhātmyasaṅgraha mathurāmāhātmyasaṅgrahau mathurāmāhātmyasaṅgrahāḥ
Accusativemathurāmāhātmyasaṅgraham mathurāmāhātmyasaṅgrahau mathurāmāhātmyasaṅgrahān
Instrumentalmathurāmāhātmyasaṅgraheṇa mathurāmāhātmyasaṅgrahābhyām mathurāmāhātmyasaṅgrahaiḥ mathurāmāhātmyasaṅgrahebhiḥ
Dativemathurāmāhātmyasaṅgrahāya mathurāmāhātmyasaṅgrahābhyām mathurāmāhātmyasaṅgrahebhyaḥ
Ablativemathurāmāhātmyasaṅgrahāt mathurāmāhātmyasaṅgrahābhyām mathurāmāhātmyasaṅgrahebhyaḥ
Genitivemathurāmāhātmyasaṅgrahasya mathurāmāhātmyasaṅgrahayoḥ mathurāmāhātmyasaṅgrahāṇām
Locativemathurāmāhātmyasaṅgrahe mathurāmāhātmyasaṅgrahayoḥ mathurāmāhātmyasaṅgraheṣu

Compound mathurāmāhātmyasaṅgraha -

Adverb -mathurāmāhātmyasaṅgraham -mathurāmāhātmyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria