Declension table of ?mathurāmāhātmya

Deva

NeuterSingularDualPlural
Nominativemathurāmāhātmyam mathurāmāhātmye mathurāmāhātmyāni
Vocativemathurāmāhātmya mathurāmāhātmye mathurāmāhātmyāni
Accusativemathurāmāhātmyam mathurāmāhātmye mathurāmāhātmyāni
Instrumentalmathurāmāhātmyena mathurāmāhātmyābhyām mathurāmāhātmyaiḥ
Dativemathurāmāhātmyāya mathurāmāhātmyābhyām mathurāmāhātmyebhyaḥ
Ablativemathurāmāhātmyāt mathurāmāhātmyābhyām mathurāmāhātmyebhyaḥ
Genitivemathurāmāhātmyasya mathurāmāhātmyayoḥ mathurāmāhātmyānām
Locativemathurāmāhātmye mathurāmāhātmyayoḥ mathurāmāhātmyeṣu

Compound mathurāmāhātmya -

Adverb -mathurāmāhātmyam -mathurāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria