Declension table of ?mathurākāṇḍa

Deva

NeuterSingularDualPlural
Nominativemathurākāṇḍam mathurākāṇḍe mathurākāṇḍāni
Vocativemathurākāṇḍa mathurākāṇḍe mathurākāṇḍāni
Accusativemathurākāṇḍam mathurākāṇḍe mathurākāṇḍāni
Instrumentalmathurākāṇḍena mathurākāṇḍābhyām mathurākāṇḍaiḥ
Dativemathurākāṇḍāya mathurākāṇḍābhyām mathurākāṇḍebhyaḥ
Ablativemathurākāṇḍāt mathurākāṇḍābhyām mathurākāṇḍebhyaḥ
Genitivemathurākāṇḍasya mathurākāṇḍayoḥ mathurākāṇḍānām
Locativemathurākāṇḍe mathurākāṇḍayoḥ mathurākāṇḍeṣu

Compound mathurākāṇḍa -

Adverb -mathurākāṇḍam -mathurākāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria