Declension table of ?mathitā

Deva

FeminineSingularDualPlural
Nominativemathitā mathite mathitāḥ
Vocativemathite mathite mathitāḥ
Accusativemathitām mathite mathitāḥ
Instrumentalmathitayā mathitābhyām mathitābhiḥ
Dativemathitāyai mathitābhyām mathitābhyaḥ
Ablativemathitāyāḥ mathitābhyām mathitābhyaḥ
Genitivemathitāyāḥ mathitayoḥ mathitānām
Locativemathitāyām mathitayoḥ mathitāsu

Adverb -mathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria