Declension table of ?mathanācala

Deva

MasculineSingularDualPlural
Nominativemathanācalaḥ mathanācalau mathanācalāḥ
Vocativemathanācala mathanācalau mathanācalāḥ
Accusativemathanācalam mathanācalau mathanācalān
Instrumentalmathanācalena mathanācalābhyām mathanācalaiḥ mathanācalebhiḥ
Dativemathanācalāya mathanācalābhyām mathanācalebhyaḥ
Ablativemathanācalāt mathanācalābhyām mathanācalebhyaḥ
Genitivemathanācalasya mathanācalayoḥ mathanācalānām
Locativemathanācale mathanācalayoḥ mathanācaleṣu

Compound mathanācala -

Adverb -mathanācalam -mathanācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria