Declension table of ?mathādhyakṣa

Deva

MasculineSingularDualPlural
Nominativemathādhyakṣaḥ mathādhyakṣau mathādhyakṣāḥ
Vocativemathādhyakṣa mathādhyakṣau mathādhyakṣāḥ
Accusativemathādhyakṣam mathādhyakṣau mathādhyakṣān
Instrumentalmathādhyakṣeṇa mathādhyakṣābhyām mathādhyakṣaiḥ mathādhyakṣebhiḥ
Dativemathādhyakṣāya mathādhyakṣābhyām mathādhyakṣebhyaḥ
Ablativemathādhyakṣāt mathādhyakṣābhyām mathādhyakṣebhyaḥ
Genitivemathādhyakṣasya mathādhyakṣayoḥ mathādhyakṣāṇām
Locativemathādhyakṣe mathādhyakṣayoḥ mathādhyakṣeṣu

Compound mathādhyakṣa -

Adverb -mathādhyakṣam -mathādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria