Declension table of ?matavatā

Deva

FeminineSingularDualPlural
Nominativematavatā matavate matavatāḥ
Vocativematavate matavate matavatāḥ
Accusativematavatām matavate matavatāḥ
Instrumentalmatavatayā matavatābhyām matavatābhiḥ
Dativematavatāyai matavatābhyām matavatābhyaḥ
Ablativematavatāyāḥ matavatābhyām matavatābhyaḥ
Genitivematavatāyāḥ matavatayoḥ matavatānām
Locativematavatāyām matavatayoḥ matavatāsu

Adverb -matavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria