Declension table of ?matavacasā

Deva

FeminineSingularDualPlural
Nominativematavacasā matavacase matavacasāḥ
Vocativematavacase matavacase matavacasāḥ
Accusativematavacasām matavacase matavacasāḥ
Instrumentalmatavacasayā matavacasābhyām matavacasābhiḥ
Dativematavacasāyai matavacasābhyām matavacasābhyaḥ
Ablativematavacasāyāḥ matavacasābhyām matavacasābhyaḥ
Genitivematavacasāyāḥ matavacasayoḥ matavacasānām
Locativematavacasāyām matavacasayoḥ matavacasāsu

Adverb -matavacasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria