Declension table of ?mataparīkṣā

Deva

FeminineSingularDualPlural
Nominativemataparīkṣā mataparīkṣe mataparīkṣāḥ
Vocativemataparīkṣe mataparīkṣe mataparīkṣāḥ
Accusativemataparīkṣām mataparīkṣe mataparīkṣāḥ
Instrumentalmataparīkṣayā mataparīkṣābhyām mataparīkṣābhiḥ
Dativemataparīkṣāyai mataparīkṣābhyām mataparīkṣābhyaḥ
Ablativemataparīkṣāyāḥ mataparīkṣābhyām mataparīkṣābhyaḥ
Genitivemataparīkṣāyāḥ mataparīkṣayoḥ mataparīkṣāṇām
Locativemataparīkṣāyām mataparīkṣayoḥ mataparīkṣāsu

Adverb -mataparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria