Declension table of ?matallikā

Deva

FeminineSingularDualPlural
Nominativematallikā matallike matallikāḥ
Vocativematallike matallike matallikāḥ
Accusativematallikām matallike matallikāḥ
Instrumentalmatallikayā matallikābhyām matallikābhiḥ
Dativematallikāyai matallikābhyām matallikābhyaḥ
Ablativematallikāyāḥ matallikābhyām matallikābhyaḥ
Genitivematallikāyāḥ matallikayoḥ matallikānām
Locativematallikāyām matallikayoḥ matallikāsu

Adverb -matallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria