Declension table of ?matakhaṇḍanastotra

Deva

NeuterSingularDualPlural
Nominativematakhaṇḍanastotram matakhaṇḍanastotre matakhaṇḍanastotrāṇi
Vocativematakhaṇḍanastotra matakhaṇḍanastotre matakhaṇḍanastotrāṇi
Accusativematakhaṇḍanastotram matakhaṇḍanastotre matakhaṇḍanastotrāṇi
Instrumentalmatakhaṇḍanastotreṇa matakhaṇḍanastotrābhyām matakhaṇḍanastotraiḥ
Dativematakhaṇḍanastotrāya matakhaṇḍanastotrābhyām matakhaṇḍanastotrebhyaḥ
Ablativematakhaṇḍanastotrāt matakhaṇḍanastotrābhyām matakhaṇḍanastotrebhyaḥ
Genitivematakhaṇḍanastotrasya matakhaṇḍanastotrayoḥ matakhaṇḍanastotrāṇām
Locativematakhaṇḍanastotre matakhaṇḍanastotrayoḥ matakhaṇḍanastotreṣu

Compound matakhaṇḍanastotra -

Adverb -matakhaṇḍanastotram -matakhaṇḍanastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria