Declension table of ?matajña

Deva

NeuterSingularDualPlural
Nominativematajñam matajñe matajñāni
Vocativematajña matajñe matajñāni
Accusativematajñam matajñe matajñāni
Instrumentalmatajñena matajñābhyām matajñaiḥ
Dativematajñāya matajñābhyām matajñebhyaḥ
Ablativematajñāt matajñābhyām matajñebhyaḥ
Genitivematajñasya matajñayoḥ matajñānām
Locativematajñe matajñayoḥ matajñeṣu

Compound matajña -

Adverb -matajñam -matajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria