Declension table of ?matajña

Deva

MasculineSingularDualPlural
Nominativematajñaḥ matajñau matajñāḥ
Vocativematajña matajñau matajñāḥ
Accusativematajñam matajñau matajñān
Instrumentalmatajñena matajñābhyām matajñaiḥ matajñebhiḥ
Dativematajñāya matajñābhyām matajñebhyaḥ
Ablativematajñāt matajñābhyām matajñebhyaḥ
Genitivematajñasya matajñayoḥ matajñānām
Locativematajñe matajñayoḥ matajñeṣu

Compound matajña -

Adverb -matajñam -matajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria