Declension table of ?matabhedana

Deva

NeuterSingularDualPlural
Nominativematabhedanam matabhedane matabhedanāni
Vocativematabhedana matabhedane matabhedanāni
Accusativematabhedanam matabhedane matabhedanāni
Instrumentalmatabhedanena matabhedanābhyām matabhedanaiḥ
Dativematabhedanāya matabhedanābhyām matabhedanebhyaḥ
Ablativematabhedanāt matabhedanābhyām matabhedanebhyaḥ
Genitivematabhedanasya matabhedanayoḥ matabhedanānām
Locativematabhedane matabhedanayoḥ matabhedaneṣu

Compound matabhedana -

Adverb -matabhedanam -matabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria