Declension table of ?matāvalambinī

Deva

FeminineSingularDualPlural
Nominativematāvalambinī matāvalambinyau matāvalambinyaḥ
Vocativematāvalambini matāvalambinyau matāvalambinyaḥ
Accusativematāvalambinīm matāvalambinyau matāvalambinīḥ
Instrumentalmatāvalambinyā matāvalambinībhyām matāvalambinībhiḥ
Dativematāvalambinyai matāvalambinībhyām matāvalambinībhyaḥ
Ablativematāvalambinyāḥ matāvalambinībhyām matāvalambinībhyaḥ
Genitivematāvalambinyāḥ matāvalambinyoḥ matāvalambinīnām
Locativematāvalambinyām matāvalambinyoḥ matāvalambinīṣu

Compound matāvalambini - matāvalambinī -

Adverb -matāvalambini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria