Declension table of ?matāvalambin

Deva

NeuterSingularDualPlural
Nominativematāvalambi matāvalambinī matāvalambīni
Vocativematāvalambin matāvalambi matāvalambinī matāvalambīni
Accusativematāvalambi matāvalambinī matāvalambīni
Instrumentalmatāvalambinā matāvalambibhyām matāvalambibhiḥ
Dativematāvalambine matāvalambibhyām matāvalambibhyaḥ
Ablativematāvalambinaḥ matāvalambibhyām matāvalambibhyaḥ
Genitivematāvalambinaḥ matāvalambinoḥ matāvalambinām
Locativematāvalambini matāvalambinoḥ matāvalambiṣu

Compound matāvalambi -

Adverb -matāvalambi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria