Declension table of ?matāvalambana

Deva

NeuterSingularDualPlural
Nominativematāvalambanam matāvalambane matāvalambanāni
Vocativematāvalambana matāvalambane matāvalambanāni
Accusativematāvalambanam matāvalambane matāvalambanāni
Instrumentalmatāvalambanena matāvalambanābhyām matāvalambanaiḥ
Dativematāvalambanāya matāvalambanābhyām matāvalambanebhyaḥ
Ablativematāvalambanāt matāvalambanābhyām matāvalambanebhyaḥ
Genitivematāvalambanasya matāvalambanayoḥ matāvalambanānām
Locativematāvalambane matāvalambanayoḥ matāvalambaneṣu

Compound matāvalambana -

Adverb -matāvalambanam -matāvalambanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria