Declension table of ?matānujñā

Deva

FeminineSingularDualPlural
Nominativematānujñā matānujñe matānujñāḥ
Vocativematānujñe matānujñe matānujñāḥ
Accusativematānujñām matānujñe matānujñāḥ
Instrumentalmatānujñayā matānujñābhyām matānujñābhiḥ
Dativematānujñāyai matānujñābhyām matānujñābhyaḥ
Ablativematānujñāyāḥ matānujñābhyām matānujñābhyaḥ
Genitivematānujñāyāḥ matānujñayoḥ matānujñānām
Locativematānujñāyām matānujñayoḥ matānujñāsu

Adverb -matānujñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria