Declension table of ?matāntara

Deva

NeuterSingularDualPlural
Nominativematāntaram matāntare matāntarāṇi
Vocativematāntara matāntare matāntarāṇi
Accusativematāntaram matāntare matāntarāṇi
Instrumentalmatāntareṇa matāntarābhyām matāntaraiḥ
Dativematāntarāya matāntarābhyām matāntarebhyaḥ
Ablativematāntarāt matāntarābhyām matāntarebhyaḥ
Genitivematāntarasya matāntarayoḥ matāntarāṇām
Locativematāntare matāntarayoḥ matāntareṣu

Compound matāntara -

Adverb -matāntaram -matāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria