Declension table of ?matākṣa

Deva

NeuterSingularDualPlural
Nominativematākṣam matākṣe matākṣāṇi
Vocativematākṣa matākṣe matākṣāṇi
Accusativematākṣam matākṣe matākṣāṇi
Instrumentalmatākṣeṇa matākṣābhyām matākṣaiḥ
Dativematākṣāya matākṣābhyām matākṣebhyaḥ
Ablativematākṣāt matākṣābhyām matākṣebhyaḥ
Genitivematākṣasya matākṣayoḥ matākṣāṇām
Locativematākṣe matākṣayoḥ matākṣeṣu

Compound matākṣa -

Adverb -matākṣam -matākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria