Declension table of ?matākṣa

Deva

MasculineSingularDualPlural
Nominativematākṣaḥ matākṣau matākṣāḥ
Vocativematākṣa matākṣau matākṣāḥ
Accusativematākṣam matākṣau matākṣān
Instrumentalmatākṣeṇa matākṣābhyām matākṣaiḥ matākṣebhiḥ
Dativematākṣāya matākṣābhyām matākṣebhyaḥ
Ablativematākṣāt matākṣābhyām matākṣebhyaḥ
Genitivematākṣasya matākṣayoḥ matākṣāṇām
Locativematākṣe matākṣayoḥ matākṣeṣu

Compound matākṣa -

Adverb -matākṣam -matākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria