Declension table of ?mataṅginī

Deva

FeminineSingularDualPlural
Nominativemataṅginī mataṅginyau mataṅginyaḥ
Vocativemataṅgini mataṅginyau mataṅginyaḥ
Accusativemataṅginīm mataṅginyau mataṅginīḥ
Instrumentalmataṅginyā mataṅginībhyām mataṅginībhiḥ
Dativemataṅginyai mataṅginībhyām mataṅginībhyaḥ
Ablativemataṅginyāḥ mataṅginībhyām mataṅginībhyaḥ
Genitivemataṅginyāḥ mataṅginyoḥ mataṅginīnām
Locativemataṅginyām mataṅginyoḥ mataṅginīṣu

Compound mataṅgini - mataṅginī -

Adverb -mataṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria