Declension table of ?mataṅgavāpī

Deva

FeminineSingularDualPlural
Nominativemataṅgavāpī mataṅgavāpyau mataṅgavāpyaḥ
Vocativemataṅgavāpi mataṅgavāpyau mataṅgavāpyaḥ
Accusativemataṅgavāpīm mataṅgavāpyau mataṅgavāpīḥ
Instrumentalmataṅgavāpyā mataṅgavāpībhyām mataṅgavāpībhiḥ
Dativemataṅgavāpyai mataṅgavāpībhyām mataṅgavāpībhyaḥ
Ablativemataṅgavāpyāḥ mataṅgavāpībhyām mataṅgavāpībhyaḥ
Genitivemataṅgavāpyāḥ mataṅgavāpyoḥ mataṅgavāpīnām
Locativemataṅgavāpyām mataṅgavāpyoḥ mataṅgavāpīṣu

Compound mataṅgavāpi - mataṅgavāpī -

Adverb -mataṅgavāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria