Declension table of ?mataṅgajatva

Deva

NeuterSingularDualPlural
Nominativemataṅgajatvam mataṅgajatve mataṅgajatvāni
Vocativemataṅgajatva mataṅgajatve mataṅgajatvāni
Accusativemataṅgajatvam mataṅgajatve mataṅgajatvāni
Instrumentalmataṅgajatvena mataṅgajatvābhyām mataṅgajatvaiḥ
Dativemataṅgajatvāya mataṅgajatvābhyām mataṅgajatvebhyaḥ
Ablativemataṅgajatvāt mataṅgajatvābhyām mataṅgajatvebhyaḥ
Genitivemataṅgajatvasya mataṅgajatvayoḥ mataṅgajatvānām
Locativemataṅgajatve mataṅgajatvayoḥ mataṅgajatveṣu

Compound mataṅgajatva -

Adverb -mataṅgajatvam -mataṅgajatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria