Declension table of ?masūrasaṅghārāma

Deva

MasculineSingularDualPlural
Nominativemasūrasaṅghārāmaḥ masūrasaṅghārāmau masūrasaṅghārāmāḥ
Vocativemasūrasaṅghārāma masūrasaṅghārāmau masūrasaṅghārāmāḥ
Accusativemasūrasaṅghārāmam masūrasaṅghārāmau masūrasaṅghārāmān
Instrumentalmasūrasaṅghārāmeṇa masūrasaṅghārāmābhyām masūrasaṅghārāmaiḥ masūrasaṅghārāmebhiḥ
Dativemasūrasaṅghārāmāya masūrasaṅghārāmābhyām masūrasaṅghārāmebhyaḥ
Ablativemasūrasaṅghārāmāt masūrasaṅghārāmābhyām masūrasaṅghārāmebhyaḥ
Genitivemasūrasaṅghārāmasya masūrasaṅghārāmayoḥ masūrasaṅghārāmāṇām
Locativemasūrasaṅghārāme masūrasaṅghārāmayoḥ masūrasaṅghārāmeṣu

Compound masūrasaṅghārāma -

Adverb -masūrasaṅghārāmam -masūrasaṅghārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria