Declension table of ?masūrākṣa

Deva

MasculineSingularDualPlural
Nominativemasūrākṣaḥ masūrākṣau masūrākṣāḥ
Vocativemasūrākṣa masūrākṣau masūrākṣāḥ
Accusativemasūrākṣam masūrākṣau masūrākṣān
Instrumentalmasūrākṣeṇa masūrākṣābhyām masūrākṣaiḥ masūrākṣebhiḥ
Dativemasūrākṣāya masūrākṣābhyām masūrākṣebhyaḥ
Ablativemasūrākṣāt masūrākṣābhyām masūrākṣebhyaḥ
Genitivemasūrākṣasya masūrākṣayoḥ masūrākṣāṇām
Locativemasūrākṣe masūrākṣayoḥ masūrākṣeṣu

Compound masūrākṣa -

Adverb -masūrākṣam -masūrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria