Declension table of ?mastvāmikṣā

Deva

FeminineSingularDualPlural
Nominativemastvāmikṣā mastvāmikṣe mastvāmikṣāḥ
Vocativemastvāmikṣe mastvāmikṣe mastvāmikṣāḥ
Accusativemastvāmikṣām mastvāmikṣe mastvāmikṣāḥ
Instrumentalmastvāmikṣayā mastvāmikṣābhyām mastvāmikṣābhiḥ
Dativemastvāmikṣāyai mastvāmikṣābhyām mastvāmikṣābhyaḥ
Ablativemastvāmikṣāyāḥ mastvāmikṣābhyām mastvāmikṣābhyaḥ
Genitivemastvāmikṣāyāḥ mastvāmikṣayoḥ mastvāmikṣāṇām
Locativemastvāmikṣāyām mastvāmikṣayoḥ mastvāmikṣāsu

Adverb -mastvāmikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria