Declension table of ?mastiṣkatvac

Deva

FeminineSingularDualPlural
Nominativemastiṣkatvak mastiṣkatvacau mastiṣkatvacaḥ
Vocativemastiṣkatvak mastiṣkatvacau mastiṣkatvacaḥ
Accusativemastiṣkatvacam mastiṣkatvacau mastiṣkatvacaḥ
Instrumentalmastiṣkatvacā mastiṣkatvagbhyām mastiṣkatvagbhiḥ
Dativemastiṣkatvace mastiṣkatvagbhyām mastiṣkatvagbhyaḥ
Ablativemastiṣkatvacaḥ mastiṣkatvagbhyām mastiṣkatvagbhyaḥ
Genitivemastiṣkatvacaḥ mastiṣkatvacoḥ mastiṣkatvacām
Locativemastiṣkatvaci mastiṣkatvacoḥ mastiṣkatvakṣu

Compound mastiṣkatvak -

Adverb -mastiṣkatvak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria