Declension table of ?mastamūlaka

Deva

NeuterSingularDualPlural
Nominativemastamūlakam mastamūlake mastamūlakāni
Vocativemastamūlaka mastamūlake mastamūlakāni
Accusativemastamūlakam mastamūlake mastamūlakāni
Instrumentalmastamūlakena mastamūlakābhyām mastamūlakaiḥ
Dativemastamūlakāya mastamūlakābhyām mastamūlakebhyaḥ
Ablativemastamūlakāt mastamūlakābhyām mastamūlakebhyaḥ
Genitivemastamūlakasya mastamūlakayoḥ mastamūlakānām
Locativemastamūlake mastamūlakayoḥ mastamūlakeṣu

Compound mastamūlaka -

Adverb -mastamūlakam -mastamūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria