Declension table of mastakaśūla

Deva

NeuterSingularDualPlural
Nominativemastakaśūlam mastakaśūle mastakaśūlāni
Vocativemastakaśūla mastakaśūle mastakaśūlāni
Accusativemastakaśūlam mastakaśūle mastakaśūlāni
Instrumentalmastakaśūlena mastakaśūlābhyām mastakaśūlaiḥ
Dativemastakaśūlāya mastakaśūlābhyām mastakaśūlebhyaḥ
Ablativemastakaśūlāt mastakaśūlābhyām mastakaśūlebhyaḥ
Genitivemastakaśūlasya mastakaśūlayoḥ mastakaśūlānām
Locativemastakaśūle mastakaśūlayoḥ mastakaśūleṣu

Compound mastakaśūla -

Adverb -mastakaśūlam -mastakaśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria