Declension table of ?mastakamūlaka

Deva

NeuterSingularDualPlural
Nominativemastakamūlakam mastakamūlake mastakamūlakāni
Vocativemastakamūlaka mastakamūlake mastakamūlakāni
Accusativemastakamūlakam mastakamūlake mastakamūlakāni
Instrumentalmastakamūlakena mastakamūlakābhyām mastakamūlakaiḥ
Dativemastakamūlakāya mastakamūlakābhyām mastakamūlakebhyaḥ
Ablativemastakamūlakāt mastakamūlakābhyām mastakamūlakebhyaḥ
Genitivemastakamūlakasya mastakamūlakayoḥ mastakamūlakānām
Locativemastakamūlake mastakamūlakayoḥ mastakamūlakeṣu

Compound mastakamūlaka -

Adverb -mastakamūlakam -mastakamūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria