Declension table of ?mastakajvara

Deva

MasculineSingularDualPlural
Nominativemastakajvaraḥ mastakajvarau mastakajvarāḥ
Vocativemastakajvara mastakajvarau mastakajvarāḥ
Accusativemastakajvaram mastakajvarau mastakajvarān
Instrumentalmastakajvareṇa mastakajvarābhyām mastakajvaraiḥ mastakajvarebhiḥ
Dativemastakajvarāya mastakajvarābhyām mastakajvarebhyaḥ
Ablativemastakajvarāt mastakajvarābhyām mastakajvarebhyaḥ
Genitivemastakajvarasya mastakajvarayoḥ mastakajvarāṇām
Locativemastakajvare mastakajvarayoḥ mastakajvareṣu

Compound mastakajvara -

Adverb -mastakajvaram -mastakajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria