Declension table of ?mastadāru

Deva

NeuterSingularDualPlural
Nominativemastadāru mastadāruṇī mastadārūṇi
Vocativemastadāru mastadāruṇī mastadārūṇi
Accusativemastadāru mastadāruṇī mastadārūṇi
Instrumentalmastadāruṇā mastadārubhyām mastadārubhiḥ
Dativemastadāruṇe mastadārubhyām mastadārubhyaḥ
Ablativemastadāruṇaḥ mastadārubhyām mastadārubhyaḥ
Genitivemastadāruṇaḥ mastadāruṇoḥ mastadārūṇām
Locativemastadāruṇi mastadāruṇoḥ mastadāruṣu

Compound mastadāru -

Adverb -mastadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria