Declension table of ?masṛṇitaśilā

Deva

FeminineSingularDualPlural
Nominativemasṛṇitaśilā masṛṇitaśile masṛṇitaśilāḥ
Vocativemasṛṇitaśile masṛṇitaśile masṛṇitaśilāḥ
Accusativemasṛṇitaśilām masṛṇitaśile masṛṇitaśilāḥ
Instrumentalmasṛṇitaśilayā masṛṇitaśilābhyām masṛṇitaśilābhiḥ
Dativemasṛṇitaśilāyai masṛṇitaśilābhyām masṛṇitaśilābhyaḥ
Ablativemasṛṇitaśilāyāḥ masṛṇitaśilābhyām masṛṇitaśilābhyaḥ
Genitivemasṛṇitaśilāyāḥ masṛṇitaśilayoḥ masṛṇitaśilānām
Locativemasṛṇitaśilāyām masṛṇitaśilayoḥ masṛṇitaśilāsu

Adverb -masṛṇitaśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria