Declension table of ?masṛṇitaśila

Deva

NeuterSingularDualPlural
Nominativemasṛṇitaśilam masṛṇitaśile masṛṇitaśilāni
Vocativemasṛṇitaśila masṛṇitaśile masṛṇitaśilāni
Accusativemasṛṇitaśilam masṛṇitaśile masṛṇitaśilāni
Instrumentalmasṛṇitaśilena masṛṇitaśilābhyām masṛṇitaśilaiḥ
Dativemasṛṇitaśilāya masṛṇitaśilābhyām masṛṇitaśilebhyaḥ
Ablativemasṛṇitaśilāt masṛṇitaśilābhyām masṛṇitaśilebhyaḥ
Genitivemasṛṇitaśilasya masṛṇitaśilayoḥ masṛṇitaśilānām
Locativemasṛṇitaśile masṛṇitaśilayoḥ masṛṇitaśileṣu

Compound masṛṇitaśila -

Adverb -masṛṇitaśilam -masṛṇitaśilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria