Declension table of ?masṛṇita

Deva

NeuterSingularDualPlural
Nominativemasṛṇitam masṛṇite masṛṇitāni
Vocativemasṛṇita masṛṇite masṛṇitāni
Accusativemasṛṇitam masṛṇite masṛṇitāni
Instrumentalmasṛṇitena masṛṇitābhyām masṛṇitaiḥ
Dativemasṛṇitāya masṛṇitābhyām masṛṇitebhyaḥ
Ablativemasṛṇitāt masṛṇitābhyām masṛṇitebhyaḥ
Genitivemasṛṇitasya masṛṇitayoḥ masṛṇitānām
Locativemasṛṇite masṛṇitayoḥ masṛṇiteṣu

Compound masṛṇita -

Adverb -masṛṇitam -masṛṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria