Declension table of ?masṛṇavāṇī

Deva

FeminineSingularDualPlural
Nominativemasṛṇavāṇī masṛṇavāṇyau masṛṇavāṇyaḥ
Vocativemasṛṇavāṇi masṛṇavāṇyau masṛṇavāṇyaḥ
Accusativemasṛṇavāṇīm masṛṇavāṇyau masṛṇavāṇīḥ
Instrumentalmasṛṇavāṇyā masṛṇavāṇībhyām masṛṇavāṇībhiḥ
Dativemasṛṇavāṇyai masṛṇavāṇībhyām masṛṇavāṇībhyaḥ
Ablativemasṛṇavāṇyāḥ masṛṇavāṇībhyām masṛṇavāṇībhyaḥ
Genitivemasṛṇavāṇyāḥ masṛṇavāṇyoḥ masṛṇavāṇīnām
Locativemasṛṇavāṇyām masṛṇavāṇyoḥ masṛṇavāṇīṣu

Compound masṛṇavāṇi - masṛṇavāṇī -

Adverb -masṛṇavāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria