Declension table of masṛṇatva

Deva

NeuterSingularDualPlural
Nominativemasṛṇatvam masṛṇatve masṛṇatvāni
Vocativemasṛṇatva masṛṇatve masṛṇatvāni
Accusativemasṛṇatvam masṛṇatve masṛṇatvāni
Instrumentalmasṛṇatvena masṛṇatvābhyām masṛṇatvaiḥ
Dativemasṛṇatvāya masṛṇatvābhyām masṛṇatvebhyaḥ
Ablativemasṛṇatvāt masṛṇatvābhyām masṛṇatvebhyaḥ
Genitivemasṛṇatvasya masṛṇatvayoḥ masṛṇatvānām
Locativemasṛṇatve masṛṇatvayoḥ masṛṇatveṣu

Compound masṛṇatva -

Adverb -masṛṇatvam -masṛṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria