Declension table of ?maryaśrī

Deva

NeuterSingularDualPlural
Nominativemaryaśri maryaśriṇī maryaśrīṇi
Vocativemaryaśri maryaśriṇī maryaśrīṇi
Accusativemaryaśri maryaśriṇī maryaśrīṇi
Instrumentalmaryaśriṇā maryaśribhyām maryaśribhiḥ
Dativemaryaśriṇe maryaśribhyām maryaśribhyaḥ
Ablativemaryaśriṇaḥ maryaśribhyām maryaśribhyaḥ
Genitivemaryaśriṇaḥ maryaśriṇoḥ maryaśrīṇām
Locativemaryaśriṇi maryaśriṇoḥ maryaśriṣu

Compound maryaśri -

Adverb -maryaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria