Declension table of ?maryādinī

Deva

FeminineSingularDualPlural
Nominativemaryādinī maryādinyau maryādinyaḥ
Vocativemaryādini maryādinyau maryādinyaḥ
Accusativemaryādinīm maryādinyau maryādinīḥ
Instrumentalmaryādinyā maryādinībhyām maryādinībhiḥ
Dativemaryādinyai maryādinībhyām maryādinībhyaḥ
Ablativemaryādinyāḥ maryādinībhyām maryādinībhyaḥ
Genitivemaryādinyāḥ maryādinyoḥ maryādinīnām
Locativemaryādinyām maryādinyoḥ maryādinīṣu

Compound maryādini - maryādinī -

Adverb -maryādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria