Declension table of ?maryādin

Deva

NeuterSingularDualPlural
Nominativemaryādi maryādinī maryādīni
Vocativemaryādin maryādi maryādinī maryādīni
Accusativemaryādi maryādinī maryādīni
Instrumentalmaryādinā maryādibhyām maryādibhiḥ
Dativemaryādine maryādibhyām maryādibhyaḥ
Ablativemaryādinaḥ maryādibhyām maryādibhyaḥ
Genitivemaryādinaḥ maryādinoḥ maryādinām
Locativemaryādini maryādinoḥ maryādiṣu

Compound maryādi -

Adverb -maryādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria