Declension table of ?maryādin

Deva

MasculineSingularDualPlural
Nominativemaryādī maryādinau maryādinaḥ
Vocativemaryādin maryādinau maryādinaḥ
Accusativemaryādinam maryādinau maryādinaḥ
Instrumentalmaryādinā maryādibhyām maryādibhiḥ
Dativemaryādine maryādibhyām maryādibhyaḥ
Ablativemaryādinaḥ maryādibhyām maryādibhyaḥ
Genitivemaryādinaḥ maryādinoḥ maryādinām
Locativemaryādini maryādinoḥ maryādiṣu

Compound maryādi -

Adverb -maryādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria