Declension table of ?maryādāvacana

Deva

NeuterSingularDualPlural
Nominativemaryādāvacanam maryādāvacane maryādāvacanāni
Vocativemaryādāvacana maryādāvacane maryādāvacanāni
Accusativemaryādāvacanam maryādāvacane maryādāvacanāni
Instrumentalmaryādāvacanena maryādāvacanābhyām maryādāvacanaiḥ
Dativemaryādāvacanāya maryādāvacanābhyām maryādāvacanebhyaḥ
Ablativemaryādāvacanāt maryādāvacanābhyām maryādāvacanebhyaḥ
Genitivemaryādāvacanasya maryādāvacanayoḥ maryādāvacanānām
Locativemaryādāvacane maryādāvacanayoḥ maryādāvacaneṣu

Compound maryādāvacana -

Adverb -maryādāvacanam -maryādāvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria