Declension table of ?maryādāsindhu

Deva

MasculineSingularDualPlural
Nominativemaryādāsindhuḥ maryādāsindhū maryādāsindhavaḥ
Vocativemaryādāsindho maryādāsindhū maryādāsindhavaḥ
Accusativemaryādāsindhum maryādāsindhū maryādāsindhūn
Instrumentalmaryādāsindhunā maryādāsindhubhyām maryādāsindhubhiḥ
Dativemaryādāsindhave maryādāsindhubhyām maryādāsindhubhyaḥ
Ablativemaryādāsindhoḥ maryādāsindhubhyām maryādāsindhubhyaḥ
Genitivemaryādāsindhoḥ maryādāsindhvoḥ maryādāsindhūnām
Locativemaryādāsindhau maryādāsindhvoḥ maryādāsindhuṣu

Compound maryādāsindhu -

Adverb -maryādāsindhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria