Declension table of ?maryādāparvatavat

Deva

MasculineSingularDualPlural
Nominativemaryādāparvatavān maryādāparvatavantau maryādāparvatavantaḥ
Vocativemaryādāparvatavan maryādāparvatavantau maryādāparvatavantaḥ
Accusativemaryādāparvatavantam maryādāparvatavantau maryādāparvatavataḥ
Instrumentalmaryādāparvatavatā maryādāparvatavadbhyām maryādāparvatavadbhiḥ
Dativemaryādāparvatavate maryādāparvatavadbhyām maryādāparvatavadbhyaḥ
Ablativemaryādāparvatavataḥ maryādāparvatavadbhyām maryādāparvatavadbhyaḥ
Genitivemaryādāparvatavataḥ maryādāparvatavatoḥ maryādāparvatavatām
Locativemaryādāparvatavati maryādāparvatavatoḥ maryādāparvatavatsu

Compound maryādāparvatavat -

Adverb -maryādāparvatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria