Declension table of ?maryādāparvata

Deva

MasculineSingularDualPlural
Nominativemaryādāparvataḥ maryādāparvatau maryādāparvatāḥ
Vocativemaryādāparvata maryādāparvatau maryādāparvatāḥ
Accusativemaryādāparvatam maryādāparvatau maryādāparvatān
Instrumentalmaryādāparvatena maryādāparvatābhyām maryādāparvataiḥ maryādāparvatebhiḥ
Dativemaryādāparvatāya maryādāparvatābhyām maryādāparvatebhyaḥ
Ablativemaryādāparvatāt maryādāparvatābhyām maryādāparvatebhyaḥ
Genitivemaryādāparvatasya maryādāparvatayoḥ maryādāparvatānām
Locativemaryādāparvate maryādāparvatayoḥ maryādāparvateṣu

Compound maryādāparvata -

Adverb -maryādāparvatam -maryādāparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria