Declension table of ?maryādāmayī

Deva

FeminineSingularDualPlural
Nominativemaryādāmayī maryādāmayyau maryādāmayyaḥ
Vocativemaryādāmayi maryādāmayyau maryādāmayyaḥ
Accusativemaryādāmayīm maryādāmayyau maryādāmayīḥ
Instrumentalmaryādāmayyā maryādāmayībhyām maryādāmayībhiḥ
Dativemaryādāmayyai maryādāmayībhyām maryādāmayībhyaḥ
Ablativemaryādāmayyāḥ maryādāmayībhyām maryādāmayībhyaḥ
Genitivemaryādāmayyāḥ maryādāmayyoḥ maryādāmayīnām
Locativemaryādāmayyām maryādāmayyoḥ maryādāmayīṣu

Compound maryādāmayi - maryādāmayī -

Adverb -maryādāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria