Declension table of ?maryādādhāvana

Deva

NeuterSingularDualPlural
Nominativemaryādādhāvanam maryādādhāvane maryādādhāvanāni
Vocativemaryādādhāvana maryādādhāvane maryādādhāvanāni
Accusativemaryādādhāvanam maryādādhāvane maryādādhāvanāni
Instrumentalmaryādādhāvanena maryādādhāvanābhyām maryādādhāvanaiḥ
Dativemaryādādhāvanāya maryādādhāvanābhyām maryādādhāvanebhyaḥ
Ablativemaryādādhāvanāt maryādādhāvanābhyām maryādādhāvanebhyaḥ
Genitivemaryādādhāvanasya maryādādhāvanayoḥ maryādādhāvanānām
Locativemaryādādhāvane maryādādhāvanayoḥ maryādādhāvaneṣu

Compound maryādādhāvana -

Adverb -maryādādhāvanam -maryādādhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria