Declension table of ?maryādābhedaka

Deva

MasculineSingularDualPlural
Nominativemaryādābhedakaḥ maryādābhedakau maryādābhedakāḥ
Vocativemaryādābhedaka maryādābhedakau maryādābhedakāḥ
Accusativemaryādābhedakam maryādābhedakau maryādābhedakān
Instrumentalmaryādābhedakena maryādābhedakābhyām maryādābhedakaiḥ maryādābhedakebhiḥ
Dativemaryādābhedakāya maryādābhedakābhyām maryādābhedakebhyaḥ
Ablativemaryādābhedakāt maryādābhedakābhyām maryādābhedakebhyaḥ
Genitivemaryādābhedakasya maryādābhedakayoḥ maryādābhedakānām
Locativemaryādābhedake maryādābhedakayoḥ maryādābhedakeṣu

Compound maryādābhedaka -

Adverb -maryādābhedakam -maryādābhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria